Mūlamadhyamakakārikāḥ 1.2

VERSE 1.2

चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम्।

तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः॥


PURPORT 1.2

There are four conditions: the primary or efficient condition, the foundational or supporting condition, the immediately preceding condition, and indeed, the dominant or ruling condition; there is no fifth condition.


TRANSLITERATION 1.2

चत्वारः प्रत्ययाः हेतुः च आलम्बनम् अनन्तरम्।

catvāraḥ pratyayāḥ hetuḥ ca ālambanam anantaram । 

तथा एव अधिपतेययं च प्रत्ययः नास्ति पञ्चमः॥

tathā eva adhipateyayaṃ ca pratyayaḥ nāsti pañcamaḥ ॥


CONTEXT 1.2

  • catvāraḥ चत्वारः = four (adj. masc.)
  • pratyayāḥ प्रत्ययाः = conditions (noun. nom. pl. mas.)
  • hetuḥ हेतुः = primary or efficient condition [as in ‘reason’ or ‘because of this’]
  • ca च = and
  • ālambanam आलम्बनम् = foundation or supporting condition [leading to percept] (adj. acc. neu.)
  • anantaram अनन्तरम् =  contiguous/proximate/immediately preceding condition (indecl.) ।
  • tathā तथा = accordingly (indecl.)
  • eva एव = indeed
  • adhipateyayaṃ अधिपतेययं = dominant or ruling condition
  • ca च = and 
  • pratyayaḥ प्रत्ययः = condition (noun. nom. sing. mas.)
  • nāsti नास्ति = not there/not existent (verb. 3rd. sing. present/लट्. √अस्)
  • pañcamaḥ पञ्चमः = fifth ॥

No comments:

Post a Comment