Mūlamadhyamakakārikāḥ 1.9

VERSE 1.9

अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते।

नानन्तरमतो युक्तं निरुद्धे प्रत्ययश्च कः॥


PURPORT 1.9

Cessation is not acceptable when phenomena or aspects of experience have not yet arisen. Thus, an immediately preceding condition is not justifiable. What, having culminated, can also be a condition?


TRANSLITERATION 1.9

अनुत्पन्नेषु धर्मेषु निरोधः न उपपद्यते।

anutpanneṣu dharmeṣu nirodhaḥ na upapadyate।

न अनन्तरम् अतः युक्तं निरुद्धः प्रत्ययः च कः॥

na anantaram ataḥ yuktaṃ niruddhaḥ pratyayaḥ ca kaḥ॥


CONTEXT 1.9

  • anutpanneṣu अनुत्पन्नेषु = not yet originated (adj. loc. plu. masc.)
  • dharmeṣu धर्मेषु = phenomena/factors of experience/events (noun. loc. plu. masc.)
  • nirodhaḥ निरोधः = cessation/extinction 
  • na न = not
  • upapadyate उपपद्यते = occur/obtain/come forth  (verb. 3rd. sing. present/लट्. √उप + √पत्) ।
  • na न = not
  • anantaram अनन्तरम् = contiguous/proximate/immediately preceding condition
  • ataḥ अतः = therefore/hence (indecl. adverb)
  • yuktaṃ युक्तं = come about
  • niruddhaḥ निरुद्धः = destroyed/culminated (adj. nom. sing. masc.)
  • pratyayaḥ प्रत्ययः = condition
  • ca च = and
  • kaḥ कः = who (pronoun. nom. sing. masc.) ॥

No comments:

Post a Comment