Mūlamadhyamakakārikāḥ 1.10

VERSE 1.10

भावानां निःस्वभावानां न सत्ता विद्यते यतः।

सतीदमस्मिन्भवतीत्येतन्नैवोपपदयते॥


PURPORT 1.10

Since things vacant of self-nature do not exist, the proclamation “when this exists, this will arise” does not hold. 


TRANSLITERATION 1.10

भावानां निःस्वभावानां न सत्ता विद्यते यतः।

bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ। 

स इति इदम् अस्मिन् भवति इति ऐतत् न एव उपपद्यते॥

sa iti idam asmin bhavati iti aitat na eva upapadyate॥


CONTEXT 1.10

  • bhāvānāṃ भावानाम् = things/entities (noun. gen. plu. masc.)

  • niḥsvabhāvānāṃ निःस्वभावानाम् = devoid of intrinsic nature (noun. gen. plu. masc.)

  • na न = not

  • sattā सत्ता = existent (noun. nom. sing. fem.)

  • vidyate विद्यते = be found evident/present (verb. 3rd. sing. present/लट्. √विद्)

  • yataḥ यतः = since/because ।

  • sa स = that 

  • iti इति = thus

  • idam इदम् = this

  • asmin अस्मिन् = this (pronoun. loc. sing.)

  • bhavati भवति = becomes (verb. 3rd. sing. present/लट्. √भू)

  • iti इति = thus

  • aitat ऐतत् = this

  • na न = not

  • eva एव = indeed

  • upapadyate उपपद्यते = happen/be possible॥


No comments:

Post a Comment