Mūlamadhyamakakārikāḥ 1.5

VERSE 1.5

उत्पद्यते प्रतीत्येमानितीमे प्रत्ययाः किल।

यावन्नोत्पद्यत इमे तावन्नाप्रत्ययाः कथम्॥


PURPORT 1.5

Conditions are labelled as “conditions” because something comes into being in dependence upon them; but as long as that “something” has not come into being, why are these conditions not labelled as “non-conditions”?


TRANSLITERATION 1.5

उत्पद्यते प्रतीत्येमान् इति इमे प्रत्ययाः किल ।

utpadyate pratītyemān iti ime pratyayāḥ kila । 

यावत् न उत्पद्यत इमे तावत् न अप्रत्ययाः कथम्॥

yāvat na utpadyata ime tāvat na apratyayāḥ katham॥


CONTEXT 1.5

  • utpadyate उत्पद्यते = arises/manifests/comes into being (verb. 3rd. sing. present/लट्. √उत् + √पत्)
  • pratītyemān प्रतीत्येमान् = these acknowledged or recognized as (प्रतीत्य + इमान्; acc. plu. fem.)
  • iti इति = thus/so (indecl.)
  • ime इमे = these (pronoun. nom. plu. masc.)
  • pratyayāḥ प्रत्ययाः = conditions (noun. nom. plu. masc.) 
  • kila किल = definitely (adv.) । 
  • yāvat यावत् = when (indecl.)
  • na न = not
  • utpadyata उत्पद्यत = arisen/comes into being
  • ime इमे = these (pronoun. nom. plu. masc.)
  • tāvat तावत् = they (indecl.)
  • na न = not
  • apratyayāḥ अप्रत्ययाः = not-conditions/non-conditions (noun. nom. plu. masc.)
  • katham कथम् = how (indecl.) ॥

No comments:

Post a Comment