Mūlamadhyamakakārikāḥ 1.6

VERSE 1.6

नैवासतो नैव सतः प्रत्ययोऽर्थस्य युज्यते ।

असतः प्रत्ययः कस्य सतश्च प्रत्ययेन किम् ॥


PURPORT 1.6

For things already having existence and for things not having existence, is a condition applicable.  If a thing does not have existence, how could it have a condition? If a thing is already existing, what is the point of a condition then? 


TRANSLITERATION 1.6

न एव असतः न एव सतः प्रत्ययः अर्थस्य युज्यते ।

na eva asataḥ na eva sataḥ pratyayaḥ arthasya yujyate ।

असतः प्रत्ययः कस्य सतः च प्रत्ययेन किम् ॥

asataḥ pratyayaḥ kasya sataḥ ca pratyayena kim ॥

CONTEXT 1.6

  • na न = not
  • eva एव = indeed/really
  • asataḥ असतः = non-existent/not yet existent (adj. nom. sing. masc.)
  • na न = not
  • eva एव = indeed
  • sataḥ सतः = existent/already existent (adj. nom. sing. masc.)
  • pratyayaḥ प्रत्ययः = condition (noun. nom. sing. masc.)
  • arthasya अर्थस्य = resulting from/relating to (noun. gen. sing.)
  • yujyate युज्यते = to be fit or proper or suitable or right/applicable (verb. 3rd. sing. present/लट्. √युज्) ।
  • asataḥ असतः = non-existent/not yet existent
  • pratyayaḥ प्रत्ययः = condition
  • kasya कस्य = what [is the need] (pronoun. gen. sing.)
  • sataḥ सतः = existent
  • ca च = and
  • pratyayena प्रत्ययेन = by the use of a condition (noun. instr. sing.)
  • kim किम् = what (pronoun. nom. sing. neut.) ॥

No comments:

Post a Comment