Mūlamadhyamakakārikāḥ 1.4

VERSE 1.4

क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया।

प्रत्यया नाक्रियावन्तः क्रियावन्तश्च सन्त्युत॥


PURPORT 1.4

The power to produce an effect is not in the conditions; nor is the power to produce an effect devoid of conditions. Conditions are not devoid of the power to produce an effect; nor do conditions have the [exclusive] power to produce an effect.


TRANSLITERATION 1.4
क्रिया न प्रत्ययवती न अप्रत्ययवती क्रिया।

kriyā na pratyayavatī na apratyayavatī kriyā। 

प्रत्ययाः न अक्रियावन्तः क्रियावन्तः च सन्ति उत॥

pratyayāḥ na akriyāvantaḥ kriyāvantaḥ ca santi uta॥


CONTEXT 1.4

  • kriyā क्रिया = action/activity (noun. nom. sing. fem.)
  • na न = not 
  • pratyayavatī प्रत्ययवती = possesses conditions/has conditions
  • na न = not
  • apratyayavatī अप्रत्ययवती = devoid of conditions/does not have conditions
  • kriyā क्रिया = action/activity ।
  • pratyayāḥ प्रत्ययाः = conditions (noun. nom. plu. masc.) 
  • na न = not
  • akriyāvantaḥ अक्रियावन्तः = devoid of action/devoid of activity
  • kriyāvantaḥ क्रियावन्तः = power to act/capability to perform
  • ca च = and
  • santi सन्ति = there are (verb. 3rd. plu. present/लट्. √अस्)
  • uta उत = or (indecl.)॥

No comments:

Post a Comment